summaryrefslogtreecommitdiff
path: root/extensions/SpamBlacklist/i18n/sa.json
blob: 73d58491b9214f665b02980fb142fefc952208b7 (plain)
1
2
3
4
5
6
7
8
9
10
11
12
13
14
15
16
17
{
	"@metadata": {
		"authors": [
			"Shubha",
			"NehalDaveND"
		]
	},
	"spam-blacklist": " #सूच्यां विद्यमानानां सदृशानि बाह्य URLs अवरुद्धानि भवन्ति यदा पृष्ठं योज्यते ।\n #एषा सूची अस्यां वीक्यां प्रभावकारिणी अस्ति; वैश्विकदुरुपयुक्तावल्याः कृते अपि आन्वितं भवति ।\n #प्रलेखनाय दृश्यताम् https://www.mediawiki.org/wiki/Extension:SpamBlacklist \n #<!-- leave this line exactly as it is --> <pre>\n#\n#विन्यासः एवं विद्यते :\n#  * \"#\" तः आरभ्यमाणाः पङ्क्तेः अन्त्यपर्यन्तं विद्यमानः अभिप्रायः भवति ।\n#  * प्रत्येकं रिक्तरहिता पंक्तिः regex fragment भवति यत् URLs  अन्तर्गतैः आयोजकैः तुल्यते\n #</pre> <!-- इयं पङ्क्ती यथावत् त्यज्यताम् -->",
	"spam-whitelist": " #<!-- leave this line exactly as it is --> <pre>\n#अस्यां सूच्यां विद्यमानानां सदृशानि URLs  *न* अवरुद्ध्यन्ते यद्यपि शक्यम्\n# दुरुपयुक्तप्रवेशैः अवरुद्धमस्ति ।\n#\n #</pre> <!-- leave this line exactly as it is -->",
	"email-blacklist": " #सूच्यां विद्यमानानां सदृशाः बाह्य ईपत्रसङ्केताः पञ्जीकरणात् ईपत्रप्रेषणात् च अवरुद्धाः भवन्ति \n #एषा सूची अस्यां वीक्यां प्रभावकारिणी अस्ति; वैश्विकदुरुपयुक्तावल्याः कृते अपि आन्वितं भवति ।\n #प्रलेखनाय दृश्यताम् https://www.mediawiki.org/wiki/Extension:SpamBlacklist \n #<!-- leave this line exactly as it is --> <pre>\n#\n#विन्यासः एवं विद्यते :\n#  * \"#\" तः आरभ्यमाणाः पङ्क्तेः अन्त्यपर्यन्तं विद्यमानः अभिप्रायः भवति ।\n#  * प्रत्येकं रिक्तरहिता पंक्तिः regex fragment भवति यत् URLs  अन्तर्गतैः आयोजकैः तुल्यते\n #</pre> <!-- इयं पङ्क्ती यथावत् त्यज्यताम् -->",
	"email-whitelist": " #<!-- leave this line exactly as it is --> <pre>\n#अस्यां सूच्यां विद्यमानानां सदृशाः ईपत्रसङ्केताः *न* अवरुद्ध्यन्ते यद्यपि शक्यम्\n# दुरुपयुक्तप्रवेशैः अवरुद्धमस्ति ।\n#\n #</pre> <!-- leave this line exactly as it is -->\n# विन्यासः एवं भवेत्:\n#   *  \"#\" तः आरभ्यमाणं वाक्यान्तपर्यन्तं विद्यमानम् अभिप्रायः मन्यते \n#  * सर्वाः रिक्तरहिताः पङ्क्तयः  regex fragment भवति ये ईपत्रसङ्केतान्तर्गतेन अंशेन तुल्यन्ते",
	"spam-blacklisted-email": "निन्द्यः वि-पत्रसङ्केतः",
	"spam-blacklisted-email-text": "भवतः वि-पत्रसङ्केतः सम्प्रति निन्द्यसङ्केतानाम् आवल्यां प्रवेशितः । अतः अन्येभ्यः योजकेभ्यः वि-पत्रप्रेषणं नानुमन्यते ।",
	"spam-blacklisted-email-signup": "प्रदत्तः निन्द्यः वि-पत्रसङ्केतः सम्प्रति उपयोगे नास्ति ।",
	"spam-invalid-lines": "अधोनिर्दिष्टाः अनिष्टसन्देशदुर्वृत्तयः {{PLURAL:$1|पंक्तिः|पंक्तियः}} अमान्याः नियताः {{PLURAL:$1|अभिव्यक्तिः अस्ति|अभिव्यक्तयः सन्ति}} अतः पृष्ठरक्षणात् पूर्वं तेषां परिष्कारः अवश्यं कर्तव्याः :",
	"spam-blacklist-desc": "रेजेक्स्-आधारितम् अनिष्टसन्देशविरोधि उपकरणम्: [[MediaWiki:Spam-blacklist]]  [[MediaWiki:Spam-whitelist]] च"
}